केटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केटितव्यः
केटितव्यौ
केटितव्याः
सम्बोधन
केटितव्य
केटितव्यौ
केटितव्याः
द्वितीया
केटितव्यम्
केटितव्यौ
केटितव्यान्
तृतीया
केटितव्येन
केटितव्याभ्याम्
केटितव्यैः
चतुर्थी
केटितव्याय
केटितव्याभ्याम्
केटितव्येभ्यः
पञ्चमी
केटितव्यात् / केटितव्याद्
केटितव्याभ्याम्
केटितव्येभ्यः
षष्ठी
केटितव्यस्य
केटितव्ययोः
केटितव्यानाम्
सप्तमी
केटितव्ये
केटितव्ययोः
केटितव्येषु
 
एक
द्वि
बहु
प्रथमा
केटितव्यः
केटितव्यौ
केटितव्याः
सम्बोधन
केटितव्य
केटितव्यौ
केटितव्याः
द्वितीया
केटितव्यम्
केटितव्यौ
केटितव्यान्
तृतीया
केटितव्येन
केटितव्याभ्याम्
केटितव्यैः
चतुर्थी
केटितव्याय
केटितव्याभ्याम्
केटितव्येभ्यः
पञ्चमी
केटितव्यात् / केटितव्याद्
केटितव्याभ्याम्
केटितव्येभ्यः
षष्ठी
केटितव्यस्य
केटितव्ययोः
केटितव्यानाम्
सप्तमी
केटितव्ये
केटितव्ययोः
केटितव्येषु


अन्याः