केटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केटनीयः
केटनीयौ
केटनीयाः
सम्बोधन
केटनीय
केटनीयौ
केटनीयाः
द्वितीया
केटनीयम्
केटनीयौ
केटनीयान्
तृतीया
केटनीयेन
केटनीयाभ्याम्
केटनीयैः
चतुर्थी
केटनीयाय
केटनीयाभ्याम्
केटनीयेभ्यः
पञ्चमी
केटनीयात् / केटनीयाद्
केटनीयाभ्याम्
केटनीयेभ्यः
षष्ठी
केटनीयस्य
केटनीययोः
केटनीयानाम्
सप्तमी
केटनीये
केटनीययोः
केटनीयेषु
 
एक
द्वि
बहु
प्रथमा
केटनीयः
केटनीयौ
केटनीयाः
सम्बोधन
केटनीय
केटनीयौ
केटनीयाः
द्वितीया
केटनीयम्
केटनीयौ
केटनीयान्
तृतीया
केटनीयेन
केटनीयाभ्याम्
केटनीयैः
चतुर्थी
केटनीयाय
केटनीयाभ्याम्
केटनीयेभ्यः
पञ्चमी
केटनीयात् / केटनीयाद्
केटनीयाभ्याम्
केटनीयेभ्यः
षष्ठी
केटनीयस्य
केटनीययोः
केटनीयानाम्
सप्तमी
केटनीये
केटनीययोः
केटनीयेषु


अन्याः