कॄ - प्रकृतिवदनुकरणम् इत्यस्य अभावे शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कॄः
क्रौ
क्रः
सम्बोधन
कॄः
क्रौ
क्रः
द्वितीया
कॄम्
क्रौ
कॄन्
तृतीया
क्रा
कॄभ्याम्
कॄभिः
चतुर्थी
क्रे
कॄभ्याम्
कॄभ्यः
पञ्चमी
क्रः
कॄभ्याम्
कॄभ्यः
षष्ठी
क्रः
क्रोः
क्राम्
सप्तमी
क्रि
क्रोः
कॄषु
 
एक
द्वि
बहु
प्रथमा
कॄः
क्रौ
क्रः
सम्बोधन
कॄः
क्रौ
क्रः
द्वितीया
कॄम्
क्रौ
कॄन्
तृतीया
क्रा
कॄभ्याम्
कॄभिः
चतुर्थी
क्रे
कॄभ्याम्
कॄभ्यः
पञ्चमी
क्रः
कॄभ्याम्
कॄभ्यः
षष्ठी
क्रः
क्रोः
क्राम्
सप्तमी
क्रि
क्रोः
कॄषु


अन्याः