कॄ - प्रकृतिवदनुकरणम् इति पक्षे शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीः
किरौ
किरः
सम्बोधन
कीः
किरौ
किरः
द्वितीया
किरम्
किरौ
किरः
तृतीया
किरा
कीर्भ्याम्
कीर्भिः
चतुर्थी
किरे
कीर्भ्याम्
कीर्भ्यः
पञ्चमी
किरः
कीर्भ्याम्
कीर्भ्यः
षष्ठी
किरः
किरोः
किराम्
सप्तमी
किरि
किरोः
कीर्षु
 
एक
द्वि
बहु
प्रथमा
कीः
किरौ
किरः
सम्बोधन
कीः
किरौ
किरः
द्वितीया
किरम्
किरौ
किरः
तृतीया
किरा
कीर्भ्याम्
कीर्भिः
चतुर्थी
किरे
कीर्भ्याम्
कीर्भ्यः
पञ्चमी
किरः
कीर्भ्याम्
कीर्भ्यः
षष्ठी
किरः
किरोः
किराम्
सप्तमी
किरि
किरोः
कीर्षु


अन्याः