कृषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृषमाणः
कृषमाणौ
कृषमाणाः
सम्बोधन
कृषमाण
कृषमाणौ
कृषमाणाः
द्वितीया
कृषमाणम्
कृषमाणौ
कृषमाणान्
तृतीया
कृषमाणेन
कृषमाणाभ्याम्
कृषमाणैः
चतुर्थी
कृषमाणाय
कृषमाणाभ्याम्
कृषमाणेभ्यः
पञ्चमी
कृषमाणात् / कृषमाणाद्
कृषमाणाभ्याम्
कृषमाणेभ्यः
षष्ठी
कृषमाणस्य
कृषमाणयोः
कृषमाणानाम्
सप्तमी
कृषमाणे
कृषमाणयोः
कृषमाणेषु
 
एक
द्वि
बहु
प्रथमा
कृषमाणः
कृषमाणौ
कृषमाणाः
सम्बोधन
कृषमाण
कृषमाणौ
कृषमाणाः
द्वितीया
कृषमाणम्
कृषमाणौ
कृषमाणान्
तृतीया
कृषमाणेन
कृषमाणाभ्याम्
कृषमाणैः
चतुर्थी
कृषमाणाय
कृषमाणाभ्याम्
कृषमाणेभ्यः
पञ्चमी
कृषमाणात् / कृषमाणाद्
कृषमाणाभ्याम्
कृषमाणेभ्यः
षष्ठी
कृषमाणस्य
कृषमाणयोः
कृषमाणानाम्
सप्तमी
कृषमाणे
कृषमाणयोः
कृषमाणेषु


अन्याः