कृषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृषकः
कृषकौ
कृषकाः
सम्बोधन
कृषक
कृषकौ
कृषकाः
द्वितीया
कृषकम्
कृषकौ
कृषकान्
तृतीया
कृषकेण
कृषकाभ्याम्
कृषकैः
चतुर्थी
कृषकाय
कृषकाभ्याम्
कृषकेभ्यः
पञ्चमी
कृषकात् / कृषकाद्
कृषकाभ्याम्
कृषकेभ्यः
षष्ठी
कृषकस्य
कृषकयोः
कृषकाणाम्
सप्तमी
कृषके
कृषकयोः
कृषकेषु
 
एक
द्वि
बहु
प्रथमा
कृषकः
कृषकौ
कृषकाः
सम्बोधन
कृषक
कृषकौ
कृषकाः
द्वितीया
कृषकम्
कृषकौ
कृषकान्
तृतीया
कृषकेण
कृषकाभ्याम्
कृषकैः
चतुर्थी
कृषकाय
कृषकाभ्याम्
कृषकेभ्यः
पञ्चमी
कृषकात् / कृषकाद्
कृषकाभ्याम्
कृषकेभ्यः
षष्ठी
कृषकस्य
कृषकयोः
कृषकाणाम्
सप्तमी
कृषके
कृषकयोः
कृषकेषु