कृपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृपितः
कृपितौ
कृपिताः
सम्बोधन
कृपित
कृपितौ
कृपिताः
द्वितीया
कृपितम्
कृपितौ
कृपितान्
तृतीया
कृपितेन
कृपिताभ्याम्
कृपितैः
चतुर्थी
कृपिताय
कृपिताभ्याम्
कृपितेभ्यः
पञ्चमी
कृपितात् / कृपिताद्
कृपिताभ्याम्
कृपितेभ्यः
षष्ठी
कृपितस्य
कृपितयोः
कृपितानाम्
सप्तमी
कृपिते
कृपितयोः
कृपितेषु
 
एक
द्वि
बहु
प्रथमा
कृपितः
कृपितौ
कृपिताः
सम्बोधन
कृपित
कृपितौ
कृपिताः
द्वितीया
कृपितम्
कृपितौ
कृपितान्
तृतीया
कृपितेन
कृपिताभ्याम्
कृपितैः
चतुर्थी
कृपिताय
कृपिताभ्याम्
कृपितेभ्यः
पञ्चमी
कृपितात् / कृपिताद्
कृपिताभ्याम्
कृपितेभ्यः
षष्ठी
कृपितस्य
कृपितयोः
कृपितानाम्
सप्तमी
कृपिते
कृपितयोः
कृपितेषु


अन्याः