कृपयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृपयितव्यः
कृपयितव्यौ
कृपयितव्याः
सम्बोधन
कृपयितव्य
कृपयितव्यौ
कृपयितव्याः
द्वितीया
कृपयितव्यम्
कृपयितव्यौ
कृपयितव्यान्
तृतीया
कृपयितव्येन
कृपयितव्याभ्याम्
कृपयितव्यैः
चतुर्थी
कृपयितव्याय
कृपयितव्याभ्याम्
कृपयितव्येभ्यः
पञ्चमी
कृपयितव्यात् / कृपयितव्याद्
कृपयितव्याभ्याम्
कृपयितव्येभ्यः
षष्ठी
कृपयितव्यस्य
कृपयितव्ययोः
कृपयितव्यानाम्
सप्तमी
कृपयितव्ये
कृपयितव्ययोः
कृपयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कृपयितव्यः
कृपयितव्यौ
कृपयितव्याः
सम्बोधन
कृपयितव्य
कृपयितव्यौ
कृपयितव्याः
द्वितीया
कृपयितव्यम्
कृपयितव्यौ
कृपयितव्यान्
तृतीया
कृपयितव्येन
कृपयितव्याभ्याम्
कृपयितव्यैः
चतुर्थी
कृपयितव्याय
कृपयितव्याभ्याम्
कृपयितव्येभ्यः
पञ्चमी
कृपयितव्यात् / कृपयितव्याद्
कृपयितव्याभ्याम्
कृपयितव्येभ्यः
षष्ठी
कृपयितव्यस्य
कृपयितव्ययोः
कृपयितव्यानाम्
सप्तमी
कृपयितव्ये
कृपयितव्ययोः
कृपयितव्येषु


अन्याः