कृपणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृपणीयः
कृपणीयौ
कृपणीयाः
सम्बोधन
कृपणीय
कृपणीयौ
कृपणीयाः
द्वितीया
कृपणीयम्
कृपणीयौ
कृपणीयान्
तृतीया
कृपणीयेन
कृपणीयाभ्याम्
कृपणीयैः
चतुर्थी
कृपणीयाय
कृपणीयाभ्याम्
कृपणीयेभ्यः
पञ्चमी
कृपणीयात् / कृपणीयाद्
कृपणीयाभ्याम्
कृपणीयेभ्यः
षष्ठी
कृपणीयस्य
कृपणीययोः
कृपणीयानाम्
सप्तमी
कृपणीये
कृपणीययोः
कृपणीयेषु
 
एक
द्वि
बहु
प्रथमा
कृपणीयः
कृपणीयौ
कृपणीयाः
सम्बोधन
कृपणीय
कृपणीयौ
कृपणीयाः
द्वितीया
कृपणीयम्
कृपणीयौ
कृपणीयान्
तृतीया
कृपणीयेन
कृपणीयाभ्याम्
कृपणीयैः
चतुर्थी
कृपणीयाय
कृपणीयाभ्याम्
कृपणीयेभ्यः
पञ्चमी
कृपणीयात् / कृपणीयाद्
कृपणीयाभ्याम्
कृपणीयेभ्यः
षष्ठी
कृपणीयस्य
कृपणीययोः
कृपणीयानाम्
सप्तमी
कृपणीये
कृपणीययोः
कृपणीयेषु


अन्याः