कृत्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृत्यः
कृत्यौ
कृत्याः
सम्बोधन
कृत्य
कृत्यौ
कृत्याः
द्वितीया
कृत्यम्
कृत्यौ
कृत्यान्
तृतीया
कृत्येन
कृत्याभ्याम्
कृत्यैः
चतुर्थी
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
पञ्चमी
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
षष्ठी
कृत्यस्य
कृत्ययोः
कृत्यानाम्
सप्तमी
कृत्ये
कृत्ययोः
कृत्येषु
 
एक
द्वि
बहु
प्रथमा
कृत्यः
कृत्यौ
कृत्याः
सम्बोधन
कृत्य
कृत्यौ
कृत्याः
द्वितीया
कृत्यम्
कृत्यौ
कृत्यान्
तृतीया
कृत्येन
कृत्याभ्याम्
कृत्यैः
चतुर्थी
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
पञ्चमी
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
षष्ठी
कृत्यस्य
कृत्ययोः
कृत्यानाम्
सप्तमी
कृत्ये
कृत्ययोः
कृत्येषु


अन्याः