कृत्तिवासस् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
सम्बोधन
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
द्वितीया
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
तृतीया
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
चतुर्थी
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
पञ्चमी
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
षष्ठी
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
सप्तमी
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु
 
एक
द्वि
बहु
प्रथमा
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
सम्बोधन
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
द्वितीया
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
तृतीया
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
चतुर्थी
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
पञ्चमी
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
षष्ठी
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
सप्तमी
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु


अन्याः