कृण्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृण्वितः
कृण्वितौ
कृण्विताः
सम्बोधन
कृण्वित
कृण्वितौ
कृण्विताः
द्वितीया
कृण्वितम्
कृण्वितौ
कृण्वितान्
तृतीया
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
चतुर्थी
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
पञ्चमी
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
षष्ठी
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
सप्तमी
कृण्विते
कृण्वितयोः
कृण्वितेषु
 
एक
द्वि
बहु
प्रथमा
कृण्वितः
कृण्वितौ
कृण्विताः
सम्बोधन
कृण्वित
कृण्वितौ
कृण्विताः
द्वितीया
कृण्वितम्
कृण्वितौ
कृण्वितान्
तृतीया
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
चतुर्थी
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
पञ्चमी
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
षष्ठी
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
सप्तमी
कृण्विते
कृण्वितयोः
कृण्वितेषु


अन्याः