कृणान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृणानः
कृणानौ
कृणानाः
सम्बोधन
कृणान
कृणानौ
कृणानाः
द्वितीया
कृणानम्
कृणानौ
कृणानान्
तृतीया
कृणानेन
कृणानाभ्याम्
कृणानैः
चतुर्थी
कृणानाय
कृणानाभ्याम्
कृणानेभ्यः
पञ्चमी
कृणानात् / कृणानाद्
कृणानाभ्याम्
कृणानेभ्यः
षष्ठी
कृणानस्य
कृणानयोः
कृणानानाम्
सप्तमी
कृणाने
कृणानयोः
कृणानेषु
 
एक
द्वि
बहु
प्रथमा
कृणानः
कृणानौ
कृणानाः
सम्बोधन
कृणान
कृणानौ
कृणानाः
द्वितीया
कृणानम्
कृणानौ
कृणानान्
तृतीया
कृणानेन
कृणानाभ्याम्
कृणानैः
चतुर्थी
कृणानाय
कृणानाभ्याम्
कृणानेभ्यः
पञ्चमी
कृणानात् / कृणानाद्
कृणानाभ्याम्
कृणानेभ्यः
षष्ठी
कृणानस्य
कृणानयोः
कृणानानाम्
सप्तमी
कृणाने
कृणानयोः
कृणानेषु


अन्याः