कृडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृडितः
कृडितौ
कृडिताः
सम्बोधन
कृडित
कृडितौ
कृडिताः
द्वितीया
कृडितम्
कृडितौ
कृडितान्
तृतीया
कृडितेन
कृडिताभ्याम्
कृडितैः
चतुर्थी
कृडिताय
कृडिताभ्याम्
कृडितेभ्यः
पञ्चमी
कृडितात् / कृडिताद्
कृडिताभ्याम्
कृडितेभ्यः
षष्ठी
कृडितस्य
कृडितयोः
कृडितानाम्
सप्तमी
कृडिते
कृडितयोः
कृडितेषु
 
एक
द्वि
बहु
प्रथमा
कृडितः
कृडितौ
कृडिताः
सम्बोधन
कृडित
कृडितौ
कृडिताः
द्वितीया
कृडितम्
कृडितौ
कृडितान्
तृतीया
कृडितेन
कृडिताभ्याम्
कृडितैः
चतुर्थी
कृडिताय
कृडिताभ्याम्
कृडितेभ्यः
पञ्चमी
कृडितात् / कृडिताद्
कृडिताभ्याम्
कृडितेभ्यः
षष्ठी
कृडितस्य
कृडितयोः
कृडितानाम्
सप्तमी
कृडिते
कृडितयोः
कृडितेषु


अन्याः