कृकर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृकरः
कृकरौ
कृकराः
सम्बोधन
कृकर
कृकरौ
कृकराः
द्वितीया
कृकरम्
कृकरौ
कृकरान्
तृतीया
कृकरेण
कृकराभ्याम्
कृकरैः
चतुर्थी
कृकराय
कृकराभ्याम्
कृकरेभ्यः
पञ्चमी
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
षष्ठी
कृकरस्य
कृकरयोः
कृकराणाम्
सप्तमी
कृकरे
कृकरयोः
कृकरेषु
 
एक
द्वि
बहु
प्रथमा
कृकरः
कृकरौ
कृकराः
सम्बोधन
कृकर
कृकरौ
कृकराः
द्वितीया
कृकरम्
कृकरौ
कृकरान्
तृतीया
कृकरेण
कृकराभ्याम्
कृकरैः
चतुर्थी
कृकराय
कृकराभ्याम्
कृकरेभ्यः
पञ्चमी
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
षष्ठी
कृकरस्य
कृकरयोः
कृकराणाम्
सप्तमी
कृकरे
कृकरयोः
कृकरेषु