कृकण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृकणः
कृकणौ
कृकणाः
सम्बोधन
कृकण
कृकणौ
कृकणाः
द्वितीया
कृकणम्
कृकणौ
कृकणान्
तृतीया
कृकणेन
कृकणाभ्याम्
कृकणैः
चतुर्थी
कृकणाय
कृकणाभ्याम्
कृकणेभ्यः
पञ्चमी
कृकणात् / कृकणाद्
कृकणाभ्याम्
कृकणेभ्यः
षष्ठी
कृकणस्य
कृकणयोः
कृकणानाम्
सप्तमी
कृकणे
कृकणयोः
कृकणेषु
 
एक
द्वि
बहु
प्रथमा
कृकणः
कृकणौ
कृकणाः
सम्बोधन
कृकण
कृकणौ
कृकणाः
द्वितीया
कृकणम्
कृकणौ
कृकणान्
तृतीया
कृकणेन
कृकणाभ्याम्
कृकणैः
चतुर्थी
कृकणाय
कृकणाभ्याम्
कृकणेभ्यः
पञ्चमी
कृकणात् / कृकणाद्
कृकणाभ्याम्
कृकणेभ्यः
षष्ठी
कृकणस्य
कृकणयोः
कृकणानाम्
सप्तमी
कृकणे
कृकणयोः
कृकणेषु