कूर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्दितव्यः
कूर्दितव्यौ
कूर्दितव्याः
सम्बोधन
कूर्दितव्य
कूर्दितव्यौ
कूर्दितव्याः
द्वितीया
कूर्दितव्यम्
कूर्दितव्यौ
कूर्दितव्यान्
तृतीया
कूर्दितव्येन
कूर्दितव्याभ्याम्
कूर्दितव्यैः
चतुर्थी
कूर्दितव्याय
कूर्दितव्याभ्याम्
कूर्दितव्येभ्यः
पञ्चमी
कूर्दितव्यात् / कूर्दितव्याद्
कूर्दितव्याभ्याम्
कूर्दितव्येभ्यः
षष्ठी
कूर्दितव्यस्य
कूर्दितव्ययोः
कूर्दितव्यानाम्
सप्तमी
कूर्दितव्ये
कूर्दितव्ययोः
कूर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
कूर्दितव्यः
कूर्दितव्यौ
कूर्दितव्याः
सम्बोधन
कूर्दितव्य
कूर्दितव्यौ
कूर्दितव्याः
द्वितीया
कूर्दितव्यम्
कूर्दितव्यौ
कूर्दितव्यान्
तृतीया
कूर्दितव्येन
कूर्दितव्याभ्याम्
कूर्दितव्यैः
चतुर्थी
कूर्दितव्याय
कूर्दितव्याभ्याम्
कूर्दितव्येभ्यः
पञ्चमी
कूर्दितव्यात् / कूर्दितव्याद्
कूर्दितव्याभ्याम्
कूर्दितव्येभ्यः
षष्ठी
कूर्दितव्यस्य
कूर्दितव्ययोः
कूर्दितव्यानाम्
सप्तमी
कूर्दितव्ये
कूर्दितव्ययोः
कूर्दितव्येषु


अन्याः