कूर्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्चः
कूर्चौ
कूर्चाः
सम्बोधन
कूर्च
कूर्चौ
कूर्चाः
द्वितीया
कूर्चम्
कूर्चौ
कूर्चान्
तृतीया
कूर्चेन
कूर्चाभ्याम्
कूर्चैः
चतुर्थी
कूर्चाय
कूर्चाभ्याम्
कूर्चेभ्यः
पञ्चमी
कूर्चात् / कूर्चाद्
कूर्चाभ्याम्
कूर्चेभ्यः
षष्ठी
कूर्चस्य
कूर्चयोः
कूर्चानाम्
सप्तमी
कूर्चे
कूर्चयोः
कूर्चेषु
 
एक
द्वि
बहु
प्रथमा
कूर्चः
कूर्चौ
कूर्चाः
सम्बोधन
कूर्च
कूर्चौ
कूर्चाः
द्वितीया
कूर्चम्
कूर्चौ
कूर्चान्
तृतीया
कूर्चेन
कूर्चाभ्याम्
कूर्चैः
चतुर्थी
कूर्चाय
कूर्चाभ्याम्
कूर्चेभ्यः
पञ्चमी
कूर्चात् / कूर्चाद्
कूर्चाभ्याम्
कूर्चेभ्यः
षष्ठी
कूर्चस्य
कूर्चयोः
कूर्चानाम्
सप्तमी
कूर्चे
कूर्चयोः
कूर्चेषु