कूप्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूप्यः
कूप्यौ
कूप्याः
सम्बोधन
कूप्य
कूप्यौ
कूप्याः
द्वितीया
कूप्यम्
कूप्यौ
कूप्यान्
तृतीया
कूप्येन
कूप्याभ्याम्
कूप्यैः
चतुर्थी
कूप्याय
कूप्याभ्याम्
कूप्येभ्यः
पञ्चमी
कूप्यात् / कूप्याद्
कूप्याभ्याम्
कूप्येभ्यः
षष्ठी
कूप्यस्य
कूप्ययोः
कूप्यानाम्
सप्तमी
कूप्ये
कूप्ययोः
कूप्येषु
 
एक
द्वि
बहु
प्रथमा
कूप्यः
कूप्यौ
कूप्याः
सम्बोधन
कूप्य
कूप्यौ
कूप्याः
द्वितीया
कूप्यम्
कूप्यौ
कूप्यान्
तृतीया
कूप्येन
कूप्याभ्याम्
कूप्यैः
चतुर्थी
कूप्याय
कूप्याभ्याम्
कूप्येभ्यः
पञ्चमी
कूप्यात् / कूप्याद्
कूप्याभ्याम्
कूप्येभ्यः
षष्ठी
कूप्यस्य
कूप्ययोः
कूप्यानाम्
सप्तमी
कूप्ये
कूप्ययोः
कूप्येषु


अन्याः