कूत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूतः
कूतौ
कूताः
सम्बोधन
कूत
कूतौ
कूताः
द्वितीया
कूतम्
कूतौ
कूतान्
तृतीया
कूतेन
कूताभ्याम्
कूतैः
चतुर्थी
कूताय
कूताभ्याम्
कूतेभ्यः
पञ्चमी
कूतात् / कूताद्
कूताभ्याम्
कूतेभ्यः
षष्ठी
कूतस्य
कूतयोः
कूतानाम्
सप्तमी
कूते
कूतयोः
कूतेषु
 
एक
द्वि
बहु
प्रथमा
कूतः
कूतौ
कूताः
सम्बोधन
कूत
कूतौ
कूताः
द्वितीया
कूतम्
कूतौ
कूतान्
तृतीया
कूतेन
कूताभ्याम्
कूतैः
चतुर्थी
कूताय
कूताभ्याम्
कूतेभ्यः
पञ्चमी
कूतात् / कूताद्
कूताभ्याम्
कूतेभ्यः
षष्ठी
कूतस्य
कूतयोः
कूतानाम्
सप्तमी
कूते
कूतयोः
कूतेषु


अन्याः