कूटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूटयितव्यः
कूटयितव्यौ
कूटयितव्याः
सम्बोधन
कूटयितव्य
कूटयितव्यौ
कूटयितव्याः
द्वितीया
कूटयितव्यम्
कूटयितव्यौ
कूटयितव्यान्
तृतीया
कूटयितव्येन
कूटयितव्याभ्याम्
कूटयितव्यैः
चतुर्थी
कूटयितव्याय
कूटयितव्याभ्याम्
कूटयितव्येभ्यः
पञ्चमी
कूटयितव्यात् / कूटयितव्याद्
कूटयितव्याभ्याम्
कूटयितव्येभ्यः
षष्ठी
कूटयितव्यस्य
कूटयितव्ययोः
कूटयितव्यानाम्
सप्तमी
कूटयितव्ये
कूटयितव्ययोः
कूटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कूटयितव्यः
कूटयितव्यौ
कूटयितव्याः
सम्बोधन
कूटयितव्य
कूटयितव्यौ
कूटयितव्याः
द्वितीया
कूटयितव्यम्
कूटयितव्यौ
कूटयितव्यान्
तृतीया
कूटयितव्येन
कूटयितव्याभ्याम्
कूटयितव्यैः
चतुर्थी
कूटयितव्याय
कूटयितव्याभ्याम्
कूटयितव्येभ्यः
पञ्चमी
कूटयितव्यात् / कूटयितव्याद्
कूटयितव्याभ्याम्
कूटयितव्येभ्यः
षष्ठी
कूटयितव्यस्य
कूटयितव्ययोः
कूटयितव्यानाम्
सप्तमी
कूटयितव्ये
कूटयितव्ययोः
कूटयितव्येषु


अन्याः