कूटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूटनीयः
कूटनीयौ
कूटनीयाः
सम्बोधन
कूटनीय
कूटनीयौ
कूटनीयाः
द्वितीया
कूटनीयम्
कूटनीयौ
कूटनीयान्
तृतीया
कूटनीयेन
कूटनीयाभ्याम्
कूटनीयैः
चतुर्थी
कूटनीयाय
कूटनीयाभ्याम्
कूटनीयेभ्यः
पञ्चमी
कूटनीयात् / कूटनीयाद्
कूटनीयाभ्याम्
कूटनीयेभ्यः
षष्ठी
कूटनीयस्य
कूटनीययोः
कूटनीयानाम्
सप्तमी
कूटनीये
कूटनीययोः
कूटनीयेषु
 
एक
द्वि
बहु
प्रथमा
कूटनीयः
कूटनीयौ
कूटनीयाः
सम्बोधन
कूटनीय
कूटनीयौ
कूटनीयाः
द्वितीया
कूटनीयम्
कूटनीयौ
कूटनीयान्
तृतीया
कूटनीयेन
कूटनीयाभ्याम्
कूटनीयैः
चतुर्थी
कूटनीयाय
कूटनीयाभ्याम्
कूटनीयेभ्यः
पञ्चमी
कूटनीयात् / कूटनीयाद्
कूटनीयाभ्याम्
कूटनीयेभ्यः
षष्ठी
कूटनीयस्य
कूटनीययोः
कूटनीयानाम्
सप्तमी
कूटनीये
कूटनीययोः
कूटनीयेषु


अन्याः