कूटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूटकः
कूटकौ
कूटकाः
सम्बोधन
कूटक
कूटकौ
कूटकाः
द्वितीया
कूटकम्
कूटकौ
कूटकान्
तृतीया
कूटकेन
कूटकाभ्याम्
कूटकैः
चतुर्थी
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
पञ्चमी
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
षष्ठी
कूटकस्य
कूटकयोः
कूटकानाम्
सप्तमी
कूटके
कूटकयोः
कूटकेषु
 
एक
द्वि
बहु
प्रथमा
कूटकः
कूटकौ
कूटकाः
सम्बोधन
कूटक
कूटकौ
कूटकाः
द्वितीया
कूटकम्
कूटकौ
कूटकान्
तृतीया
कूटकेन
कूटकाभ्याम्
कूटकैः
चतुर्थी
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
पञ्चमी
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
षष्ठी
कूटकस्य
कूटकयोः
कूटकानाम्
सप्तमी
कूटके
कूटकयोः
कूटकेषु


अन्याः