कूजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूजितः
कूजितौ
कूजिताः
सम्बोधन
कूजित
कूजितौ
कूजिताः
द्वितीया
कूजितम्
कूजितौ
कूजितान्
तृतीया
कूजितेन
कूजिताभ्याम्
कूजितैः
चतुर्थी
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
पञ्चमी
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
षष्ठी
कूजितस्य
कूजितयोः
कूजितानाम्
सप्तमी
कूजिते
कूजितयोः
कूजितेषु
 
एक
द्वि
बहु
प्रथमा
कूजितः
कूजितौ
कूजिताः
सम्बोधन
कूजित
कूजितौ
कूजिताः
द्वितीया
कूजितम्
कूजितौ
कूजितान्
तृतीया
कूजितेन
कूजिताभ्याम्
कूजितैः
चतुर्थी
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
पञ्चमी
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
षष्ठी
कूजितस्य
कूजितयोः
कूजितानाम्
सप्तमी
कूजिते
कूजितयोः
कूजितेषु


अन्याः