कूजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूजकः
कूजकौ
कूजकाः
सम्बोधन
कूजक
कूजकौ
कूजकाः
द्वितीया
कूजकम्
कूजकौ
कूजकान्
तृतीया
कूजकेन
कूजकाभ्याम्
कूजकैः
चतुर्थी
कूजकाय
कूजकाभ्याम्
कूजकेभ्यः
पञ्चमी
कूजकात् / कूजकाद्
कूजकाभ्याम्
कूजकेभ्यः
षष्ठी
कूजकस्य
कूजकयोः
कूजकानाम्
सप्तमी
कूजके
कूजकयोः
कूजकेषु
 
एक
द्वि
बहु
प्रथमा
कूजकः
कूजकौ
कूजकाः
सम्बोधन
कूजक
कूजकौ
कूजकाः
द्वितीया
कूजकम्
कूजकौ
कूजकान्
तृतीया
कूजकेन
कूजकाभ्याम्
कूजकैः
चतुर्थी
कूजकाय
कूजकाभ्याम्
कूजकेभ्यः
पञ्चमी
कूजकात् / कूजकाद्
कूजकाभ्याम्
कूजकेभ्यः
षष्ठी
कूजकस्य
कूजकयोः
कूजकानाम्
सप्तमी
कूजके
कूजकयोः
कूजकेषु


अन्याः