कुहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुहितः
कुहितौ
कुहिताः
सम्बोधन
कुहित
कुहितौ
कुहिताः
द्वितीया
कुहितम्
कुहितौ
कुहितान्
तृतीया
कुहितेन
कुहिताभ्याम्
कुहितैः
चतुर्थी
कुहिताय
कुहिताभ्याम्
कुहितेभ्यः
पञ्चमी
कुहितात् / कुहिताद्
कुहिताभ्याम्
कुहितेभ्यः
षष्ठी
कुहितस्य
कुहितयोः
कुहितानाम्
सप्तमी
कुहिते
कुहितयोः
कुहितेषु
 
एक
द्वि
बहु
प्रथमा
कुहितः
कुहितौ
कुहिताः
सम्बोधन
कुहित
कुहितौ
कुहिताः
द्वितीया
कुहितम्
कुहितौ
कुहितान्
तृतीया
कुहितेन
कुहिताभ्याम्
कुहितैः
चतुर्थी
कुहिताय
कुहिताभ्याम्
कुहितेभ्यः
पञ्चमी
कुहितात् / कुहिताद्
कुहिताभ्याम्
कुहितेभ्यः
षष्ठी
कुहितस्य
कुहितयोः
कुहितानाम्
सप्तमी
कुहिते
कुहितयोः
कुहितेषु


अन्याः