कुहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुहकः
कुहकौ
कुहकाः
सम्बोधन
कुहक
कुहकौ
कुहकाः
द्वितीया
कुहकम्
कुहकौ
कुहकान्
तृतीया
कुहकेन
कुहकाभ्याम्
कुहकैः
चतुर्थी
कुहकाय
कुहकाभ्याम्
कुहकेभ्यः
पञ्चमी
कुहकात् / कुहकाद्
कुहकाभ्याम्
कुहकेभ्यः
षष्ठी
कुहकस्य
कुहकयोः
कुहकानाम्
सप्तमी
कुहके
कुहकयोः
कुहकेषु
 
एक
द्वि
बहु
प्रथमा
कुहकः
कुहकौ
कुहकाः
सम्बोधन
कुहक
कुहकौ
कुहकाः
द्वितीया
कुहकम्
कुहकौ
कुहकान्
तृतीया
कुहकेन
कुहकाभ्याम्
कुहकैः
चतुर्थी
कुहकाय
कुहकाभ्याम्
कुहकेभ्यः
पञ्चमी
कुहकात् / कुहकाद्
कुहकाभ्याम्
कुहकेभ्यः
षष्ठी
कुहकस्य
कुहकयोः
कुहकानाम्
सप्तमी
कुहके
कुहकयोः
कुहकेषु


अन्याः