कुस्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुस्यन्
कुस्यन्तौ
कुस्यन्तः
सम्बोधन
कुस्यन्
कुस्यन्तौ
कुस्यन्तः
द्वितीया
कुस्यन्तम्
कुस्यन्तौ
कुस्यतः
तृतीया
कुस्यता
कुस्यद्भ्याम्
कुस्यद्भिः
चतुर्थी
कुस्यते
कुस्यद्भ्याम्
कुस्यद्भ्यः
पञ्चमी
कुस्यतः
कुस्यद्भ्याम्
कुस्यद्भ्यः
षष्ठी
कुस्यतः
कुस्यतोः
कुस्यताम्
सप्तमी
कुस्यति
कुस्यतोः
कुस्यत्सु
 
एक
द्वि
बहु
प्रथमा
कुस्यन्
कुस्यन्तौ
कुस्यन्तः
सम्बोधन
कुस्यन्
कुस्यन्तौ
कुस्यन्तः
द्वितीया
कुस्यन्तम्
कुस्यन्तौ
कुस्यतः
तृतीया
कुस्यता
कुस्यद्भ्याम्
कुस्यद्भिः
चतुर्थी
कुस्यते
कुस्यद्भ्याम्
कुस्यद्भ्यः
पञ्चमी
कुस्यतः
कुस्यद्भ्याम्
कुस्यद्भ्यः
षष्ठी
कुस्यतः
कुस्यतोः
कुस्यताम्
सप्तमी
कुस्यति
कुस्यतोः
कुस्यत्सु


अन्याः