कुसुम्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
सम्बोधन
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
द्वितीया
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
तृतीया
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
चतुर्थी
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
पञ्चमी
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
षष्ठी
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
सप्तमी
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु
 
एक
द्वि
बहु
प्रथमा
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
सम्बोधन
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
द्वितीया
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
तृतीया
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
चतुर्थी
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
पञ्चमी
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
षष्ठी
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
सप्तमी
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु