कुसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुसितः
कुसितौ
कुसिताः
सम्बोधन
कुसित
कुसितौ
कुसिताः
द्वितीया
कुसितम्
कुसितौ
कुसितान्
तृतीया
कुसितेन
कुसिताभ्याम्
कुसितैः
चतुर्थी
कुसिताय
कुसिताभ्याम्
कुसितेभ्यः
पञ्चमी
कुसितात् / कुसिताद्
कुसिताभ्याम्
कुसितेभ्यः
षष्ठी
कुसितस्य
कुसितयोः
कुसितानाम्
सप्तमी
कुसिते
कुसितयोः
कुसितेषु
 
एक
द्वि
बहु
प्रथमा
कुसितः
कुसितौ
कुसिताः
सम्बोधन
कुसित
कुसितौ
कुसिताः
द्वितीया
कुसितम्
कुसितौ
कुसितान्
तृतीया
कुसितेन
कुसिताभ्याम्
कुसितैः
चतुर्थी
कुसिताय
कुसिताभ्याम्
कुसितेभ्यः
पञ्चमी
कुसितात् / कुसिताद्
कुसिताभ्याम्
कुसितेभ्यः
षष्ठी
कुसितस्य
कुसितयोः
कुसितानाम्
सप्तमी
कुसिते
कुसितयोः
कुसितेषु


अन्याः