कुषीतक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुषीतकः
कुषीतकौ
कुषीतकाः
सम्बोधन
कुषीतक
कुषीतकौ
कुषीतकाः
द्वितीया
कुषीतकम्
कुषीतकौ
कुषीतकान्
तृतीया
कुषीतकेन
कुषीतकाभ्याम्
कुषीतकैः
चतुर्थी
कुषीतकाय
कुषीतकाभ्याम्
कुषीतकेभ्यः
पञ्चमी
कुषीतकात् / कुषीतकाद्
कुषीतकाभ्याम्
कुषीतकेभ्यः
षष्ठी
कुषीतकस्य
कुषीतकयोः
कुषीतकानाम्
सप्तमी
कुषीतके
कुषीतकयोः
कुषीतकेषु
 
एक
द्वि
बहु
प्रथमा
कुषीतकः
कुषीतकौ
कुषीतकाः
सम्बोधन
कुषीतक
कुषीतकौ
कुषीतकाः
द्वितीया
कुषीतकम्
कुषीतकौ
कुषीतकान्
तृतीया
कुषीतकेन
कुषीतकाभ्याम्
कुषीतकैः
चतुर्थी
कुषीतकाय
कुषीतकाभ्याम्
कुषीतकेभ्यः
पञ्चमी
कुषीतकात् / कुषीतकाद्
कुषीतकाभ्याम्
कुषीतकेभ्यः
षष्ठी
कुषीतकस्य
कुषीतकयोः
कुषीतकानाम्
सप्तमी
कुषीतके
कुषीतकयोः
कुषीतकेषु