कुवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुवितव्यः
कुवितव्यौ
कुवितव्याः
सम्बोधन
कुवितव्य
कुवितव्यौ
कुवितव्याः
द्वितीया
कुवितव्यम्
कुवितव्यौ
कुवितव्यान्
तृतीया
कुवितव्येन
कुवितव्याभ्याम्
कुवितव्यैः
चतुर्थी
कुवितव्याय
कुवितव्याभ्याम्
कुवितव्येभ्यः
पञ्चमी
कुवितव्यात् / कुवितव्याद्
कुवितव्याभ्याम्
कुवितव्येभ्यः
षष्ठी
कुवितव्यस्य
कुवितव्ययोः
कुवितव्यानाम्
सप्तमी
कुवितव्ये
कुवितव्ययोः
कुवितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुवितव्यः
कुवितव्यौ
कुवितव्याः
सम्बोधन
कुवितव्य
कुवितव्यौ
कुवितव्याः
द्वितीया
कुवितव्यम्
कुवितव्यौ
कुवितव्यान्
तृतीया
कुवितव्येन
कुवितव्याभ्याम्
कुवितव्यैः
चतुर्थी
कुवितव्याय
कुवितव्याभ्याम्
कुवितव्येभ्यः
पञ्चमी
कुवितव्यात् / कुवितव्याद्
कुवितव्याभ्याम्
कुवितव्येभ्यः
षष्ठी
कुवितव्यस्य
कुवितव्ययोः
कुवितव्यानाम्
सप्तमी
कुवितव्ये
कुवितव्ययोः
कुवितव्येषु


अन्याः