कुवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुवनीयः
कुवनीयौ
कुवनीयाः
सम्बोधन
कुवनीय
कुवनीयौ
कुवनीयाः
द्वितीया
कुवनीयम्
कुवनीयौ
कुवनीयान्
तृतीया
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
चतुर्थी
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
पञ्चमी
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
षष्ठी
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
सप्तमी
कुवनीये
कुवनीययोः
कुवनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुवनीयः
कुवनीयौ
कुवनीयाः
सम्बोधन
कुवनीय
कुवनीयौ
कुवनीयाः
द्वितीया
कुवनीयम्
कुवनीयौ
कुवनीयान्
तृतीया
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
चतुर्थी
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
पञ्चमी
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
षष्ठी
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
सप्तमी
कुवनीये
कुवनीययोः
कुवनीयेषु


अन्याः