कुम्भितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्भितव्यः
कुम्भितव्यौ
कुम्भितव्याः
सम्बोधन
कुम्भितव्य
कुम्भितव्यौ
कुम्भितव्याः
द्वितीया
कुम्भितव्यम्
कुम्भितव्यौ
कुम्भितव्यान्
तृतीया
कुम्भितव्येन
कुम्भितव्याभ्याम्
कुम्भितव्यैः
चतुर्थी
कुम्भितव्याय
कुम्भितव्याभ्याम्
कुम्भितव्येभ्यः
पञ्चमी
कुम्भितव्यात् / कुम्भितव्याद्
कुम्भितव्याभ्याम्
कुम्भितव्येभ्यः
षष्ठी
कुम्भितव्यस्य
कुम्भितव्ययोः
कुम्भितव्यानाम्
सप्तमी
कुम्भितव्ये
कुम्भितव्ययोः
कुम्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुम्भितव्यः
कुम्भितव्यौ
कुम्भितव्याः
सम्बोधन
कुम्भितव्य
कुम्भितव्यौ
कुम्भितव्याः
द्वितीया
कुम्भितव्यम्
कुम्भितव्यौ
कुम्भितव्यान्
तृतीया
कुम्भितव्येन
कुम्भितव्याभ्याम्
कुम्भितव्यैः
चतुर्थी
कुम्भितव्याय
कुम्भितव्याभ्याम्
कुम्भितव्येभ्यः
पञ्चमी
कुम्भितव्यात् / कुम्भितव्याद्
कुम्भितव्याभ्याम्
कुम्भितव्येभ्यः
षष्ठी
कुम्भितव्यस्य
कुम्भितव्ययोः
कुम्भितव्यानाम्
सप्तमी
कुम्भितव्ये
कुम्भितव्ययोः
कुम्भितव्येषु


अन्याः