कुम्भयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्भयितव्यः
कुम्भयितव्यौ
कुम्भयितव्याः
सम्बोधन
कुम्भयितव्य
कुम्भयितव्यौ
कुम्भयितव्याः
द्वितीया
कुम्भयितव्यम्
कुम्भयितव्यौ
कुम्भयितव्यान्
तृतीया
कुम्भयितव्येन
कुम्भयितव्याभ्याम्
कुम्भयितव्यैः
चतुर्थी
कुम्भयितव्याय
कुम्भयितव्याभ्याम्
कुम्भयितव्येभ्यः
पञ्चमी
कुम्भयितव्यात् / कुम्भयितव्याद्
कुम्भयितव्याभ्याम्
कुम्भयितव्येभ्यः
षष्ठी
कुम्भयितव्यस्य
कुम्भयितव्ययोः
कुम्भयितव्यानाम्
सप्तमी
कुम्भयितव्ये
कुम्भयितव्ययोः
कुम्भयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुम्भयितव्यः
कुम्भयितव्यौ
कुम्भयितव्याः
सम्बोधन
कुम्भयितव्य
कुम्भयितव्यौ
कुम्भयितव्याः
द्वितीया
कुम्भयितव्यम्
कुम्भयितव्यौ
कुम्भयितव्यान्
तृतीया
कुम्भयितव्येन
कुम्भयितव्याभ्याम्
कुम्भयितव्यैः
चतुर्थी
कुम्भयितव्याय
कुम्भयितव्याभ्याम्
कुम्भयितव्येभ्यः
पञ्चमी
कुम्भयितव्यात् / कुम्भयितव्याद्
कुम्भयितव्याभ्याम्
कुम्भयितव्येभ्यः
षष्ठी
कुम्भयितव्यस्य
कुम्भयितव्ययोः
कुम्भयितव्यानाम्
सप्तमी
कुम्भयितव्ये
कुम्भयितव्ययोः
कुम्भयितव्येषु


अन्याः