कुम्भमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्भमानः
कुम्भमानौ
कुम्भमानाः
सम्बोधन
कुम्भमान
कुम्भमानौ
कुम्भमानाः
द्वितीया
कुम्भमानम्
कुम्भमानौ
कुम्भमानान्
तृतीया
कुम्भमानेन
कुम्भमानाभ्याम्
कुम्भमानैः
चतुर्थी
कुम्भमानाय
कुम्भमानाभ्याम्
कुम्भमानेभ्यः
पञ्चमी
कुम्भमानात् / कुम्भमानाद्
कुम्भमानाभ्याम्
कुम्भमानेभ्यः
षष्ठी
कुम्भमानस्य
कुम्भमानयोः
कुम्भमानानाम्
सप्तमी
कुम्भमाने
कुम्भमानयोः
कुम्भमानेषु
 
एक
द्वि
बहु
प्रथमा
कुम्भमानः
कुम्भमानौ
कुम्भमानाः
सम्बोधन
कुम्भमान
कुम्भमानौ
कुम्भमानाः
द्वितीया
कुम्भमानम्
कुम्भमानौ
कुम्भमानान्
तृतीया
कुम्भमानेन
कुम्भमानाभ्याम्
कुम्भमानैः
चतुर्थी
कुम्भमानाय
कुम्भमानाभ्याम्
कुम्भमानेभ्यः
पञ्चमी
कुम्भमानात् / कुम्भमानाद्
कुम्भमानाभ्याम्
कुम्भमानेभ्यः
षष्ठी
कुम्भमानस्य
कुम्भमानयोः
कुम्भमानानाम्
सप्तमी
कुम्भमाने
कुम्भमानयोः
कुम्भमानेषु


अन्याः