कुम्भकार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
सम्बोधन
कुम्भकार
कुम्भकारौ
कुम्भकाराः
द्वितीया
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
तृतीया
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
चतुर्थी
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
पञ्चमी
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
षष्ठी
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
सप्तमी
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु
 
एक
द्वि
बहु
प्रथमा
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
सम्बोधन
कुम्भकार
कुम्भकारौ
कुम्भकाराः
द्वितीया
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
तृतीया
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
चतुर्थी
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
पञ्चमी
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
षष्ठी
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
सप्तमी
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु