कुम्भक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्भकः
कुम्भकौ
कुम्भकाः
सम्बोधन
कुम्भक
कुम्भकौ
कुम्भकाः
द्वितीया
कुम्भकम्
कुम्भकौ
कुम्भकान्
तृतीया
कुम्भकेन
कुम्भकाभ्याम्
कुम्भकैः
चतुर्थी
कुम्भकाय
कुम्भकाभ्याम्
कुम्भकेभ्यः
पञ्चमी
कुम्भकात् / कुम्भकाद्
कुम्भकाभ्याम्
कुम्भकेभ्यः
षष्ठी
कुम्भकस्य
कुम्भकयोः
कुम्भकानाम्
सप्तमी
कुम्भके
कुम्भकयोः
कुम्भकेषु
 
एक
द्वि
बहु
प्रथमा
कुम्भकः
कुम्भकौ
कुम्भकाः
सम्बोधन
कुम्भक
कुम्भकौ
कुम्भकाः
द्वितीया
कुम्भकम्
कुम्भकौ
कुम्भकान्
तृतीया
कुम्भकेन
कुम्भकाभ्याम्
कुम्भकैः
चतुर्थी
कुम्भकाय
कुम्भकाभ्याम्
कुम्भकेभ्यः
पञ्चमी
कुम्भकात् / कुम्भकाद्
कुम्भकाभ्याम्
कुम्भकेभ्यः
षष्ठी
कुम्भकस्य
कुम्भकयोः
कुम्भकानाम्
सप्तमी
कुम्भके
कुम्भकयोः
कुम्भकेषु


अन्याः