कुम्बितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्बितव्यम्
कुम्बितव्ये
कुम्बितव्यानि
सम्बोधन
कुम्बितव्य
कुम्बितव्ये
कुम्बितव्यानि
द्वितीया
कुम्बितव्यम्
कुम्बितव्ये
कुम्बितव्यानि
तृतीया
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
चतुर्थी
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
पञ्चमी
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
षष्ठी
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
सप्तमी
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुम्बितव्यम्
कुम्बितव्ये
कुम्बितव्यानि
सम्बोधन
कुम्बितव्य
कुम्बितव्ये
कुम्बितव्यानि
द्वितीया
कुम्बितव्यम्
कुम्बितव्ये
कुम्बितव्यानि
तृतीया
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
चतुर्थी
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
पञ्चमी
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
षष्ठी
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
सप्तमी
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु


अन्याः