कुम्बितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
सम्बोधन
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
द्वितीया
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
तृतीया
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
चतुर्थी
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
पञ्चमी
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
षष्ठी
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
सप्तमी
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
सम्बोधन
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
द्वितीया
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
तृतीया
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
चतुर्थी
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
पञ्चमी
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
षष्ठी
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
सप्तमी
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु


अन्याः