कुम्बयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्बयितव्यः
कुम्बयितव्यौ
कुम्बयितव्याः
सम्बोधन
कुम्बयितव्य
कुम्बयितव्यौ
कुम्बयितव्याः
द्वितीया
कुम्बयितव्यम्
कुम्बयितव्यौ
कुम्बयितव्यान्
तृतीया
कुम्बयितव्येन
कुम्बयितव्याभ्याम्
कुम्बयितव्यैः
चतुर्थी
कुम्बयितव्याय
कुम्बयितव्याभ्याम्
कुम्बयितव्येभ्यः
पञ्चमी
कुम्बयितव्यात् / कुम्बयितव्याद्
कुम्बयितव्याभ्याम्
कुम्बयितव्येभ्यः
षष्ठी
कुम्बयितव्यस्य
कुम्बयितव्ययोः
कुम्बयितव्यानाम्
सप्तमी
कुम्बयितव्ये
कुम्बयितव्ययोः
कुम्बयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुम्बयितव्यः
कुम्बयितव्यौ
कुम्बयितव्याः
सम्बोधन
कुम्बयितव्य
कुम्बयितव्यौ
कुम्बयितव्याः
द्वितीया
कुम्बयितव्यम्
कुम्बयितव्यौ
कुम्बयितव्यान्
तृतीया
कुम्बयितव्येन
कुम्बयितव्याभ्याम्
कुम्बयितव्यैः
चतुर्थी
कुम्बयितव्याय
कुम्बयितव्याभ्याम्
कुम्बयितव्येभ्यः
पञ्चमी
कुम्बयितव्यात् / कुम्बयितव्याद्
कुम्बयितव्याभ्याम्
कुम्बयितव्येभ्यः
षष्ठी
कुम्बयितव्यस्य
कुम्बयितव्ययोः
कुम्बयितव्यानाम्
सप्तमी
कुम्बयितव्ये
कुम्बयितव्ययोः
कुम्बयितव्येषु


अन्याः