कुमारयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
सम्बोधन
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
द्वितीया
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
तृतीया
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
चतुर्थी
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
पञ्चमी
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
षष्ठी
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
सप्तमी
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
सम्बोधन
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
द्वितीया
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
तृतीया
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
चतुर्थी
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
पञ्चमी
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
षष्ठी
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
सप्तमी
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु


अन्याः