कुमारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुमारकः
कुमारकौ
कुमारकाः
सम्बोधन
कुमारक
कुमारकौ
कुमारकाः
द्वितीया
कुमारकम्
कुमारकौ
कुमारकान्
तृतीया
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
चतुर्थी
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
पञ्चमी
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
षष्ठी
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
सप्तमी
कुमारके
कुमारकयोः
कुमारकेषु
 
एक
द्वि
बहु
प्रथमा
कुमारकः
कुमारकौ
कुमारकाः
सम्बोधन
कुमारक
कुमारकौ
कुमारकाः
द्वितीया
कुमारकम्
कुमारकौ
कुमारकान्
तृतीया
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
चतुर्थी
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
पञ्चमी
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
षष्ठी
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
सप्तमी
कुमारके
कुमारकयोः
कुमारकेषु


अन्याः