कुमार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुमारः
कुमारौ
कुमाराः
सम्बोधन
कुमार
कुमारौ
कुमाराः
द्वितीया
कुमारम्
कुमारौ
कुमारान्
तृतीया
कुमारेण
कुमाराभ्याम्
कुमारैः
चतुर्थी
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
पञ्चमी
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
षष्ठी
कुमारस्य
कुमारयोः
कुमाराणाम्
सप्तमी
कुमारे
कुमारयोः
कुमारेषु
 
एक
द्वि
बहु
प्रथमा
कुमारः
कुमारौ
कुमाराः
सम्बोधन
कुमार
कुमारौ
कुमाराः
द्वितीया
कुमारम्
कुमारौ
कुमारान्
तृतीया
कुमारेण
कुमाराभ्याम्
कुमारैः
चतुर्थी
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
पञ्चमी
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
षष्ठी
कुमारस्य
कुमारयोः
कुमाराणाम्
सप्तमी
कुमारे
कुमारयोः
कुमारेषु


अन्याः