कुन्थितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्थितव्यः
कुन्थितव्यौ
कुन्थितव्याः
सम्बोधन
कुन्थितव्य
कुन्थितव्यौ
कुन्थितव्याः
द्वितीया
कुन्थितव्यम्
कुन्थितव्यौ
कुन्थितव्यान्
तृतीया
कुन्थितव्येन
कुन्थितव्याभ्याम्
कुन्थितव्यैः
चतुर्थी
कुन्थितव्याय
कुन्थितव्याभ्याम्
कुन्थितव्येभ्यः
पञ्चमी
कुन्थितव्यात् / कुन्थितव्याद्
कुन्थितव्याभ्याम्
कुन्थितव्येभ्यः
षष्ठी
कुन्थितव्यस्य
कुन्थितव्ययोः
कुन्थितव्यानाम्
सप्तमी
कुन्थितव्ये
कुन्थितव्ययोः
कुन्थितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुन्थितव्यः
कुन्थितव्यौ
कुन्थितव्याः
सम्बोधन
कुन्थितव्य
कुन्थितव्यौ
कुन्थितव्याः
द्वितीया
कुन्थितव्यम्
कुन्थितव्यौ
कुन्थितव्यान्
तृतीया
कुन्थितव्येन
कुन्थितव्याभ्याम्
कुन्थितव्यैः
चतुर्थी
कुन्थितव्याय
कुन्थितव्याभ्याम्
कुन्थितव्येभ्यः
पञ्चमी
कुन्थितव्यात् / कुन्थितव्याद्
कुन्थितव्याभ्याम्
कुन्थितव्येभ्यः
षष्ठी
कुन्थितव्यस्य
कुन्थितव्ययोः
कुन्थितव्यानाम्
सप्तमी
कुन्थितव्ये
कुन्थितव्ययोः
कुन्थितव्येषु


अन्याः