कुन्थक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्थकः
कुन्थकौ
कुन्थकाः
सम्बोधन
कुन्थक
कुन्थकौ
कुन्थकाः
द्वितीया
कुन्थकम्
कुन्थकौ
कुन्थकान्
तृतीया
कुन्थकेन
कुन्थकाभ्याम्
कुन्थकैः
चतुर्थी
कुन्थकाय
कुन्थकाभ्याम्
कुन्थकेभ्यः
पञ्चमी
कुन्थकात् / कुन्थकाद्
कुन्थकाभ्याम्
कुन्थकेभ्यः
षष्ठी
कुन्थकस्य
कुन्थकयोः
कुन्थकानाम्
सप्तमी
कुन्थके
कुन्थकयोः
कुन्थकेषु
 
एक
द्वि
बहु
प्रथमा
कुन्थकः
कुन्थकौ
कुन्थकाः
सम्बोधन
कुन्थक
कुन्थकौ
कुन्थकाः
द्वितीया
कुन्थकम्
कुन्थकौ
कुन्थकान्
तृतीया
कुन्थकेन
कुन्थकाभ्याम्
कुन्थकैः
चतुर्थी
कुन्थकाय
कुन्थकाभ्याम्
कुन्थकेभ्यः
पञ्चमी
कुन्थकात् / कुन्थकाद्
कुन्थकाभ्याम्
कुन्थकेभ्यः
षष्ठी
कुन्थकस्य
कुन्थकयोः
कुन्थकानाम्
सप्तमी
कुन्थके
कुन्थकयोः
कुन्थकेषु


अन्याः