कुन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्ती
कुन्त्यौ
कुन्त्यः
सम्बोधन
कुन्ति
कुन्त्यौ
कुन्त्यः
द्वितीया
कुन्तीम्
कुन्त्यौ
कुन्तीः
तृतीया
कुन्त्या
कुन्तीभ्याम्
कुन्तीभिः
चतुर्थी
कुन्त्यै
कुन्तीभ्याम्
कुन्तीभ्यः
पञ्चमी
कुन्त्याः
कुन्तीभ्याम्
कुन्तीभ्यः
षष्ठी
कुन्त्याः
कुन्त्योः
कुन्तीनाम्
सप्तमी
कुन्त्याम्
कुन्त्योः
कुन्तीषु
 
एक
द्वि
बहु
प्रथमा
कुन्ती
कुन्त्यौ
कुन्त्यः
सम्बोधन
कुन्ति
कुन्त्यौ
कुन्त्यः
द्वितीया
कुन्तीम्
कुन्त्यौ
कुन्तीः
तृतीया
कुन्त्या
कुन्तीभ्याम्
कुन्तीभिः
चतुर्थी
कुन्त्यै
कुन्तीभ्याम्
कुन्तीभ्यः
पञ्चमी
कुन्त्याः
कुन्तीभ्याम्
कुन्तीभ्यः
षष्ठी
कुन्त्याः
कुन्त्योः
कुन्तीनाम्
सप्तमी
कुन्त्याम्
कुन्त्योः
कुन्तीषु