कुत्सित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुत्सितः
कुत्सितौ
कुत्सिताः
सम्बोधन
कुत्सित
कुत्सितौ
कुत्सिताः
द्वितीया
कुत्सितम्
कुत्सितौ
कुत्सितान्
तृतीया
कुत्सितेन
कुत्सिताभ्याम्
कुत्सितैः
चतुर्थी
कुत्सिताय
कुत्सिताभ्याम्
कुत्सितेभ्यः
पञ्चमी
कुत्सितात् / कुत्सिताद्
कुत्सिताभ्याम्
कुत्सितेभ्यः
षष्ठी
कुत्सितस्य
कुत्सितयोः
कुत्सितानाम्
सप्तमी
कुत्सिते
कुत्सितयोः
कुत्सितेषु
 
एक
द्वि
बहु
प्रथमा
कुत्सितः
कुत्सितौ
कुत्सिताः
सम्बोधन
कुत्सित
कुत्सितौ
कुत्सिताः
द्वितीया
कुत्सितम्
कुत्सितौ
कुत्सितान्
तृतीया
कुत्सितेन
कुत्सिताभ्याम्
कुत्सितैः
चतुर्थी
कुत्सिताय
कुत्सिताभ्याम्
कुत्सितेभ्यः
पञ्चमी
कुत्सितात् / कुत्सिताद्
कुत्सिताभ्याम्
कुत्सितेभ्यः
षष्ठी
कुत्सितस्य
कुत्सितयोः
कुत्सितानाम्
सप्तमी
कुत्सिते
कुत्सितयोः
कुत्सितेषु


अन्याः