कुत्सयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुत्सयितव्यः
कुत्सयितव्यौ
कुत्सयितव्याः
सम्बोधन
कुत्सयितव्य
कुत्सयितव्यौ
कुत्सयितव्याः
द्वितीया
कुत्सयितव्यम्
कुत्सयितव्यौ
कुत्सयितव्यान्
तृतीया
कुत्सयितव्येन
कुत्सयितव्याभ्याम्
कुत्सयितव्यैः
चतुर्थी
कुत्सयितव्याय
कुत्सयितव्याभ्याम्
कुत्सयितव्येभ्यः
पञ्चमी
कुत्सयितव्यात् / कुत्सयितव्याद्
कुत्सयितव्याभ्याम्
कुत्सयितव्येभ्यः
षष्ठी
कुत्सयितव्यस्य
कुत्सयितव्ययोः
कुत्सयितव्यानाम्
सप्तमी
कुत्सयितव्ये
कुत्सयितव्ययोः
कुत्सयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुत्सयितव्यः
कुत्सयितव्यौ
कुत्सयितव्याः
सम्बोधन
कुत्सयितव्य
कुत्सयितव्यौ
कुत्सयितव्याः
द्वितीया
कुत्सयितव्यम्
कुत्सयितव्यौ
कुत्सयितव्यान्
तृतीया
कुत्सयितव्येन
कुत्सयितव्याभ्याम्
कुत्सयितव्यैः
चतुर्थी
कुत्सयितव्याय
कुत्सयितव्याभ्याम्
कुत्सयितव्येभ्यः
पञ्चमी
कुत्सयितव्यात् / कुत्सयितव्याद्
कुत्सयितव्याभ्याम्
कुत्सयितव्येभ्यः
षष्ठी
कुत्सयितव्यस्य
कुत्सयितव्ययोः
कुत्सयितव्यानाम्
सप्तमी
कुत्सयितव्ये
कुत्सयितव्ययोः
कुत्सयितव्येषु


अन्याः