कुण्डित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डितम्
कुण्डिते
कुण्डितानि
सम्बोधन
कुण्डित
कुण्डिते
कुण्डितानि
द्वितीया
कुण्डितम्
कुण्डिते
कुण्डितानि
तृतीया
कुण्डितेन
कुण्डिताभ्याम्
कुण्डितैः
चतुर्थी
कुण्डिताय
कुण्डिताभ्याम्
कुण्डितेभ्यः
पञ्चमी
कुण्डितात् / कुण्डिताद्
कुण्डिताभ्याम्
कुण्डितेभ्यः
षष्ठी
कुण्डितस्य
कुण्डितयोः
कुण्डितानाम्
सप्तमी
कुण्डिते
कुण्डितयोः
कुण्डितेषु
 
एक
द्वि
बहु
प्रथमा
कुण्डितम्
कुण्डिते
कुण्डितानि
सम्बोधन
कुण्डित
कुण्डिते
कुण्डितानि
द्वितीया
कुण्डितम्
कुण्डिते
कुण्डितानि
तृतीया
कुण्डितेन
कुण्डिताभ्याम्
कुण्डितैः
चतुर्थी
कुण्डिताय
कुण्डिताभ्याम्
कुण्डितेभ्यः
पञ्चमी
कुण्डितात् / कुण्डिताद्
कुण्डिताभ्याम्
कुण्डितेभ्यः
षष्ठी
कुण्डितस्य
कुण्डितयोः
कुण्डितानाम्
सप्तमी
कुण्डिते
कुण्डितयोः
कुण्डितेषु


अन्याः